Rahu-Ketu Pujan: ज्योतिषशास्त्रानुसार सर्व ग्रहांचे स्वतःचे महत्त्व आहे. ज्योतिषशास्त्रात राहू-केतू हे क्रूर ग्रह मानले जातात. असे मानले जाते की जर कोणत्याही व्यक्तीच्या कुंडलीत राहु-केतू बलवान असेल तर त्या व्यक्तीला जीवनात कोणत्याही प्रकारच्या समस्यांना सामोरे जावे लागत नाही. त्याचबरोबर जर हा ग्रह कुंडलीत नीच स्थानावर पोहोचला तर त्या व्यक्तीला अनेक अडचणींचा सामना करावा लागतो. शनिवारी राहु-केतूची पूजा करण्याची परंपरा आहे. राहु-केतू ग्रह कवच नियमितपणे विशेषत: शनिवारी पाठ केल्यास शुभ परिणाम प्राप्त होतात. या काळात त्यांचे दुष्परिणाम टाळता येतात.


राहू ग्रह कवच


COMMERCIAL BREAK
SCROLL TO CONTINUE READING

''अस्य श्रीराहुकवचस्तोत्रमंत्रस्य चंद्रमा ऋषिः ।


अनुष्टुप छन्दः । रां बीजं । नमः शक्तिः ।


स्वाहा कीलकम् । राहुप्रीत्यर्थं जपे विनियोगः ॥


प्रणमामि सदा राहुं शूर्पाकारं किरीटिन् ॥


सैन्हिकेयं करालास्यं लोकानाम भयप्रदम् ॥


निलांबरः शिरः पातु ललाटं लोकवन्दितः ।


चक्षुषी पातु मे राहुः श्रोत्रे त्वर्धशरीरवान् ॥


नासिकां मे धूम्रवर्णः शूलपाणिर्मुखं मम ।


जिव्हां मे सिंहिकासूनुः कंठं मे कठिनांघ्रीकः ॥


भुजङ्गेशो भुजौ पातु निलमाल्याम्बरः करौ ।


पातु वक्षःस्थलं मंत्री पातु कुक्षिं विधुंतुदः ॥


कटिं मे विकटः पातु ऊरु मे सुरपूजितः ।


स्वर्भानुर्जानुनी पातु जंघे मे पातु जाड्यहा ॥


गुल्फ़ौ ग्रहपतिः पातु पादौ मे भीषणाकृतिः ।


सर्वाणि अंगानि मे पातु निलश्चंदनभूषण: ॥


राहोरिदं कवचमृद्धिदवस्तुदं यो ।


भक्ता पठत्यनुदिनं नियतः शुचिः सन् ।


प्राप्नोति कीर्तिमतुलां श्रियमृद्धिमायु


रारोग्यमात्मविजयं च हि तत्प्रसादात्'' ॥


॥ केतु ग्रह कवच ॥


''अस्य श्रीकेतुकवचस्तोत्रमंत्रस्य त्र्यंबक ऋषिः ।


अनुष्टप् छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः ।


केतुरिति कीलकम् I केतुप्रीत्यर्थं जपे विनियोगः ॥


केतु करालवदनं चित्रवर्णं किरीटिनम् ।


प्रणमामि सदा केतुं ध्वजाकारं ग्रहेश्वरम् ॥


चित्रवर्णः शिरः पातु भालं धूम्रसमद्युतिः ।


पातु नेत्रे पिंगलाक्षः श्रुती मे रक्तलोचनः ॥


घ्राणं पातु सुवर्णाभश्चिबुकं सिंहिकासुतः ।


पातु कंठं च मे केतुः स्कंधौ पातु ग्रहाधिपः ॥


हस्तौ पातु श्रेष्ठः कुक्षिं पातु महाग्रहः ।


सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥


ऊरुं पातु महाशीर्षो जानुनी मेSतिकोपनः ।


पातु पादौ च मे क्रूरः सर्वाङ्गं नरपिंगलः ॥
य इदं कवचं दिव्यं सर्वरोगविनाशनम् ।


सर्वशत्रुविनाशं च धारणाद्विजयि भवेत्'' ॥ 


(Disclaimer - या ठिकाणी दिलेली माहिती ज्योतिष शास्त्रावर आधारित असून ती केवळ माहितीसाठी दिली जात आहे. झी 24 तास या गोष्टींना दुजोरा देत नाही. कोणताही उपाय करण्यापूर्वी संबंधित विषयातील तज्ज्ञांचा सल्ला अवश्य घ्या.)